Shanti Mantras and Mandala.

Mantra Yog.

Aikyam
1 min readApr 18, 2023

oṁ śrīgurubhyo namaḥ hariḥ oṁ

oṁ saha nāvavatu .
saha nau bhunaktu .
saha vīryaṃ karavāvahai .
tejasvi nāvadhītamastu mā vidviṣāvahai .
oṁ śāntiḥ śāntiḥ śāntiḥ ..

oṁ asato mā sadgamaya .
tamasomā jyotir gamaya .
mrityormāamritam gamaya .
oṁ śāntiḥ śāntiḥ śāntiḥ ..

oṁ śaṃ no mitraḥ śaṃ varuṇaḥ .
śaṃ no bhavatvaryamā .
śaṃ no indro bṛhaspatiḥ .
śaṃ no viṣṇururukramaḥ .
namo brahmaṇe.
namaste vāyo .
tvameva pratyakṣaṃ brahmāsi .
tvāmeva pratyakṣaṃ brahma vadiṣyāmi .
ṝtaṃ vadiṣyāmi .
satyaṃ vadiṣyāmi .
tanmāmavatu .
tadvaktāramavatu .
avatu mām .
avatu vaktāram ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..

oṁ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākṣabhiryajatrāḥ .
sthirairaṅgai stuṣṭuvāgam̐ sastanūbhiḥ .
vyaśema devahitaṃ yadāyūḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ pūṣā viśvavedāḥ .
svasti nastākṣaryo ariṣṭanemiḥ .
svasti no vṛhaspatirdadhātu ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..

oṃ sarveṣāṃ svastir bhavatu .
sarveṣāṃ śāntir bhavatu .
sarveṣāṃ pūrṇaṃ bhavatu .
sarveṣāṃ maṅgalaṃ-bhavatu .
oṃ śāntiḥ śāntiḥ śāntiḥ ..

oṃ pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate
oṃ śāntiḥ śāntiḥ śāntiḥ ..

hariḥ oṁ tat sat .

To be continued…

--

--