Ādiśeṣāṣṭakam and Samkhya.

Salutations to Ādiśeṣā.

Aikyam
1 min readApr 18, 2023

In the glory of Lord Raṅganātha who is resting on Ādiśeṣa- composed by Yogi Kṛṣṇa.

Dhyānaśloka:

nityaśayyā śrīpateryaḥ ādiśeṣa iti śrutah |
phaṇāsahasramūrdhā ca śaṅkhacakragadā sidhṛt
|
hastaiścaturbhiḥ śrīkāntanityakaiṅkaryadīkṣitah
|
bhātu me hṛdaye nityaṁ nāgarājo mahādyutiḥ
|

jagajjanmasthitilayān kurvan śrīramayā saha |
yasmin śete modamānaḥ tasmai śeṣāya oṁ
namaḥ ||1||

prāṇān saptagatīnyastu saptaprākāramātanot .
śrīśamaṇṭapanirmāne tasmai śeṣāya oṁ namaḥ
||2||

svasvāmisevākaraṇe apavarṇanivārakam |
tatāna yo mahābhāṣyaṁ tasmai śeṣāya oṁ namaḥ
||3||

svaphanāmaṇḍalaṁ yo vai bhūsācchatraṁ cakāraha |
svāmine svasya madhuraṁ tasmai śeṣāya oṁ namaḥ
||4||

ādiḥ kiṅkarakūṭānāṁ parārdhanarūpiṇām |
ādiśeṣa iti khyātaḥ tasmai śeṣāya oṁ namaḥ
||5||

śrīṣasevābhivṛddhyarthaṁ gātracittaviśodhakam |
aṣṭāṅgayogaṁ teneyaḥ tasmai śeṣāya oṁ namaḥ
||6||

svato bhāsvatsvarūpasya śeṣa kaiṅkaryarūpakam |
cakre phaṇāmaṇijyotiḥ tasmai śeṣāya oṁ namaḥ
||7||

mṛdulaṁ dhavalaṁ cālpaśītalaṁ vistṛtaṁ tathā |
āsanaṁ pucchavinyāsāt tasmai śeṣāya oṁ namaḥ
||8||

ādiśeṣāṣtakamidaṁ kṛṣṇayogikṛtaṁ mude |
śāyino ādiśeṣe hi bhavatviti kṛtāñjaliḥ ||

śrī ādiśeṣaśāyine raṅganāthāya namo namaḥ |

To be continued…

--

--